B 352-13 Vijayastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/13
Title: Vijayastava
Dimensions: 24.5 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4549
Remarks:
Reel No. B 352-13 Inventory No. 87050
Title Vijayotsava
Author Nāgojībhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.8 cm
Folios 22
Lines per Folio 13–14
Foliation figures in the lower right-hand margin on the verso
Scribe Vaidyanātha Pāyaguṃḍe
Date of Copying SAM 1818
Place of Deposit NAK
Accession No. 5/4549
Manuscript Features
vidhavāpi viśeṣeṇa jāramārgaratābhavat
na jñātā kenacid api jāriṇīti vicakṣaṇā
….
saghaṭotsargam utsṛṣṭā sā nārī sarvabaṃdhubhiḥ
vicaraṃtī ca śūdreṇa ramamāṇā ratipriyā
iti brahmavaivartte śivarahasye
rājavijaye atha lohapāte sthāne saṃghaṭṭam āha …
…
kujarāhvor yadā dṛṣṭiś caṃdrarekhāyutau yadi
ekanāḍīsamāyātau caṃdramā dharaṇīsutau
tatra paścād bhavej jīvaḥ pāṣāṇaṃ jalapātanaṃ
udayā digaṃtā daṃḍā navaghnā nakhabhājitā
/// narkṣasaṃyuktāḥ śeṣe tātkālikā grahāḥ
vakratvacaṃdraprayojanaṃ dvitīyasaṃghaṭṭe yojanārājavijaye draṣṭavyā
Excerpts
Beginning
śrīmahāgaṇapataye namaḥ ||
[[sarasvatīṃ gaṇeśaṃ ca praṇamya śivayāśivaṃ
⟪tripāṭhisūryamaṇinā⟫[[nāgojībhaṭṭaviduṣā]] kriyate vijayotsavaḥ 1 ||]]
atha vijigīṣuyātropayogitayā yuddhajayāya svarodayarītyā ⟪viravijayaprakaraṇamā⟫[[vijayotsava ā]]rabhyate
āthātaḥ saṃpravakṣyāmi proktā ye brahmayāmale
mātrādibhedabhinnānāṃ svarāṇāṃ ṣoḍaśodayān 1
mātṛkāyāṃ purā proktāḥ svarāḥ ṣoḍaśasaṃkhyayā
teṣāṃ dvāvaṃtimau tyājyau catvāraś ca napuṃsakāḥ 2 (fol. 1v1–3)
End
aṃkolaḥ prasiddhaḥ lakṣmaṇā puruṣakāramūlikā †puṃkhāt śarupuṃkh↠sarpākṣī sarpanetrākṛtipuṣpā 9 śikhicūlā mayūraśikhā (0) viṣṇukrāṃtā nīlapuṣpā
prasiddhā kākajaṃghā tadākārā nīlī prasiddhā devī pāṭalā prasiddhā āsāṃ mūlāni
cakramarddhakagojihvā śikhicūlā jaṭāsv api
ekaikāvā⟪‥⟫dajamaṃdā puṣpārkāt tāsya mūrdhagā || || || (fol. 22r13–15)
Colophon
iti nāgojībhaṭṭaviracito vijayotsavaḥ samāptaḥ ||
saṃvat 1818 kharasaṃvatsare ⟪āśvine⟫ kārttike dvitīyāyāṃ gurau || || || || || || || || || || || likhitam idaṃ pāyaguṃḍopākhya vaidyanāthena || || || (fol. 22r16–17)
Microfilm Details
Reel No. B 352/13
Date of Filming 06-10-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 17-04-2008
Bibliography