B 352-13 Vijayastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/13
Title: Vijayastava
Dimensions: 24.5 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4549
Remarks:


Reel No. B 352-13 Inventory No. 87050

Title Vijayotsava

Author Nāgojībhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.8 cm

Folios 22

Lines per Folio 13–14

Foliation figures in the lower right-hand margin on the verso

Scribe Vaidyanātha Pāyaguṃḍe

Date of Copying SAM 1818

Place of Deposit NAK

Accession No. 5/4549

Manuscript Features

vidhavāpi viśeṣeṇa jāramārgaratābhavat

na jñātā kenacid api jāriṇīti vicakṣaṇā

….

saghaṭotsargam utsṛṣṭā sā nārī sarvabaṃdhubhiḥ

vicaraṃtī ca śūdreṇa ramamāṇā ratipriyā

iti brahmavaivartte śivarahasye

rājavijaye atha lohapāte sthāne saṃghaṭṭam āha

kujarāhvor yadā dṛṣṭiś caṃdrarekhāyutau yadi

ekanāḍīsamāyātau caṃdramā dharaṇīsutau

tatra paścād bhavej jīvaḥ pāṣāṇaṃ jalapātanaṃ

udayā digaṃtā daṃḍā navaghnā nakhabhājitā

/// narkṣasaṃyuktāḥ śeṣe tātkālikā grahāḥ

vakratvacaṃdraprayojanaṃ dvitīyasaṃghaṭṭe yojanārājavijaye draṣṭavyā

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

[[sarasvatīṃ gaṇeśaṃ ca praṇamya śivayāśivaṃ

⟪tripāṭhisūryamaṇinā⟫[[nāgojībhaṭṭaviduṣā]] kriyate vijayotsavaḥ 1 ||]]

atha vijigīṣuyātropayogitayā yuddhajayāya svarodayarītyā ⟪viravijayaprakaraṇamā⟫[[vijayotsava ā]]rabhyate

āthātaḥ saṃpravakṣyāmi proktā ye brahmayāmale

mātrādibhedabhinnānāṃ svarāṇāṃ ṣoḍaśodayān 1

mātṛkāyāṃ purā proktāḥ svarāḥ ṣoḍaśasaṃkhyayā

teṣāṃ dvāvaṃtimau tyājyau catvāraś ca napuṃsakāḥ 2 (fol. 1v1–3)

End

aṃkolaḥ prasiddhaḥ lakṣmaṇā puruṣakāramūlikā †puṃkhāt śarupuṃkh↠sarpākṣī sarpanetrākṛtipuṣpā 9 śikhicūlā mayūraśikhā (0) viṣṇukrāṃtā nīlapuṣpā

prasiddhā kākajaṃghā tadākārā nīlī prasiddhā devī pāṭalā prasiddhā āsāṃ mūlāni

cakramarddhakagojihvā śikhicūlā jaṭāsv api

ekaikāvā⟪‥⟫dajamaṃdā puṣpārkāt tāsya mūrdhagā ||     ||     || (fol. 22r13–15)

Colophon

iti nāgojībhaṭṭaviracito vijayotsavaḥ samāptaḥ ||

saṃvat 1818 kharasaṃvatsare ⟪āśvine⟫ kārttike dvitīyāyāṃ gurau ||     ||     ||     ||     ||     ||     ||     ||     ||     ||     || likhitam idaṃ pāyaguṃḍopākhya vaidyanāthena ||     ||      || (fol. 22r16–17)

Microfilm Details

Reel No. B 352/13

Date of Filming 06-10-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-04-2008

Bibliography